Declension table of ?sūṣṭavat

Deva

NeuterSingularDualPlural
Nominativesūṣṭavat sūṣṭavantī sūṣṭavatī sūṣṭavanti
Vocativesūṣṭavat sūṣṭavantī sūṣṭavatī sūṣṭavanti
Accusativesūṣṭavat sūṣṭavantī sūṣṭavatī sūṣṭavanti
Instrumentalsūṣṭavatā sūṣṭavadbhyām sūṣṭavadbhiḥ
Dativesūṣṭavate sūṣṭavadbhyām sūṣṭavadbhyaḥ
Ablativesūṣṭavataḥ sūṣṭavadbhyām sūṣṭavadbhyaḥ
Genitivesūṣṭavataḥ sūṣṭavatoḥ sūṣṭavatām
Locativesūṣṭavati sūṣṭavatoḥ sūṣṭavatsu

Adverb -sūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria