Declension table of ?sūṣya

Deva

NeuterSingularDualPlural
Nominativesūṣyam sūṣye sūṣyāṇi
Vocativesūṣya sūṣye sūṣyāṇi
Accusativesūṣyam sūṣye sūṣyāṇi
Instrumentalsūṣyeṇa sūṣyābhyām sūṣyaiḥ
Dativesūṣyāya sūṣyābhyām sūṣyebhyaḥ
Ablativesūṣyāt sūṣyābhyām sūṣyebhyaḥ
Genitivesūṣyasya sūṣyayoḥ sūṣyāṇām
Locativesūṣye sūṣyayoḥ sūṣyeṣu

Compound sūṣya -

Adverb -sūṣyam -sūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria