Declension table of ?sūṣya

Deva

MasculineSingularDualPlural
Nominativesūṣyaḥ sūṣyau sūṣyāḥ
Vocativesūṣya sūṣyau sūṣyāḥ
Accusativesūṣyam sūṣyau sūṣyān
Instrumentalsūṣyeṇa sūṣyābhyām sūṣyaiḥ sūṣyebhiḥ
Dativesūṣyāya sūṣyābhyām sūṣyebhyaḥ
Ablativesūṣyāt sūṣyābhyām sūṣyebhyaḥ
Genitivesūṣyasya sūṣyayoḥ sūṣyāṇām
Locativesūṣye sūṣyayoḥ sūṣyeṣu

Compound sūṣya -

Adverb -sūṣyam -sūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria