Declension table of ?sūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesūṣaṇīyam sūṣaṇīye sūṣaṇīyāni
Vocativesūṣaṇīya sūṣaṇīye sūṣaṇīyāni
Accusativesūṣaṇīyam sūṣaṇīye sūṣaṇīyāni
Instrumentalsūṣaṇīyena sūṣaṇīyābhyām sūṣaṇīyaiḥ
Dativesūṣaṇīyāya sūṣaṇīyābhyām sūṣaṇīyebhyaḥ
Ablativesūṣaṇīyāt sūṣaṇīyābhyām sūṣaṇīyebhyaḥ
Genitivesūṣaṇīyasya sūṣaṇīyayoḥ sūṣaṇīyānām
Locativesūṣaṇīye sūṣaṇīyayoḥ sūṣaṇīyeṣu

Compound sūṣaṇīya -

Adverb -sūṣaṇīyam -sūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria