Declension table of ?sūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativesūṣamāṇam sūṣamāṇe sūṣamāṇāni
Vocativesūṣamāṇa sūṣamāṇe sūṣamāṇāni
Accusativesūṣamāṇam sūṣamāṇe sūṣamāṇāni
Instrumentalsūṣamāṇena sūṣamāṇābhyām sūṣamāṇaiḥ
Dativesūṣamāṇāya sūṣamāṇābhyām sūṣamāṇebhyaḥ
Ablativesūṣamāṇāt sūṣamāṇābhyām sūṣamāṇebhyaḥ
Genitivesūṣamāṇasya sūṣamāṇayoḥ sūṣamāṇānām
Locativesūṣamāṇe sūṣamāṇayoḥ sūṣamāṇeṣu

Compound sūṣamāṇa -

Adverb -sūṣamāṇam -sūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria