Declension table of ?suṣūṣuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣūṣuṣī suṣūṣuṣyau suṣūṣuṣyaḥ
Vocativesuṣūṣuṣi suṣūṣuṣyau suṣūṣuṣyaḥ
Accusativesuṣūṣuṣīm suṣūṣuṣyau suṣūṣuṣīḥ
Instrumentalsuṣūṣuṣyā suṣūṣuṣībhyām suṣūṣuṣībhiḥ
Dativesuṣūṣuṣyai suṣūṣuṣībhyām suṣūṣuṣībhyaḥ
Ablativesuṣūṣuṣyāḥ suṣūṣuṣībhyām suṣūṣuṣībhyaḥ
Genitivesuṣūṣuṣyāḥ suṣūṣuṣyoḥ suṣūṣuṣīṇām
Locativesuṣūṣuṣyām suṣūṣuṣyoḥ suṣūṣuṣīṣu

Compound suṣūṣuṣi - suṣūṣuṣī -

Adverb -suṣūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria