Declension table of ?sūṣṭa

Deva

NeuterSingularDualPlural
Nominativesūṣṭam sūṣṭe sūṣṭāni
Vocativesūṣṭa sūṣṭe sūṣṭāni
Accusativesūṣṭam sūṣṭe sūṣṭāni
Instrumentalsūṣṭena sūṣṭābhyām sūṣṭaiḥ
Dativesūṣṭāya sūṣṭābhyām sūṣṭebhyaḥ
Ablativesūṣṭāt sūṣṭābhyām sūṣṭebhyaḥ
Genitivesūṣṭasya sūṣṭayoḥ sūṣṭānām
Locativesūṣṭe sūṣṭayoḥ sūṣṭeṣu

Compound sūṣṭa -

Adverb -sūṣṭam -sūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria