Declension table of ?sūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūṣiṣyamāṇā sūṣiṣyamāṇe sūṣiṣyamāṇāḥ
Vocativesūṣiṣyamāṇe sūṣiṣyamāṇe sūṣiṣyamāṇāḥ
Accusativesūṣiṣyamāṇām sūṣiṣyamāṇe sūṣiṣyamāṇāḥ
Instrumentalsūṣiṣyamāṇayā sūṣiṣyamāṇābhyām sūṣiṣyamāṇābhiḥ
Dativesūṣiṣyamāṇāyai sūṣiṣyamāṇābhyām sūṣiṣyamāṇābhyaḥ
Ablativesūṣiṣyamāṇāyāḥ sūṣiṣyamāṇābhyām sūṣiṣyamāṇābhyaḥ
Genitivesūṣiṣyamāṇāyāḥ sūṣiṣyamāṇayoḥ sūṣiṣyamāṇānām
Locativesūṣiṣyamāṇāyām sūṣiṣyamāṇayoḥ sūṣiṣyamāṇāsu

Adverb -sūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria