Declension table of ?sūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativesūṣamāṇā sūṣamāṇe sūṣamāṇāḥ
Vocativesūṣamāṇe sūṣamāṇe sūṣamāṇāḥ
Accusativesūṣamāṇām sūṣamāṇe sūṣamāṇāḥ
Instrumentalsūṣamāṇayā sūṣamāṇābhyām sūṣamāṇābhiḥ
Dativesūṣamāṇāyai sūṣamāṇābhyām sūṣamāṇābhyaḥ
Ablativesūṣamāṇāyāḥ sūṣamāṇābhyām sūṣamāṇābhyaḥ
Genitivesūṣamāṇāyāḥ sūṣamāṇayoḥ sūṣamāṇānām
Locativesūṣamāṇāyām sūṣamāṇayoḥ sūṣamāṇāsu

Adverb -sūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria