Conjugation tables of ?saṃyas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṃyasāmi saṃyasāvaḥ saṃyasāmaḥ
Secondsaṃyasasi saṃyasathaḥ saṃyasatha
Thirdsaṃyasati saṃyasataḥ saṃyasanti


MiddleSingularDualPlural
Firstsaṃyase saṃyasāvahe saṃyasāmahe
Secondsaṃyasase saṃyasethe saṃyasadhve
Thirdsaṃyasate saṃyasete saṃyasante


PassiveSingularDualPlural
Firstsaṃyasye saṃyasyāvahe saṃyasyāmahe
Secondsaṃyasyase saṃyasyethe saṃyasyadhve
Thirdsaṃyasyate saṃyasyete saṃyasyante


Imperfect

ActiveSingularDualPlural
Firstasaṃyasam asaṃyasāva asaṃyasāma
Secondasaṃyasaḥ asaṃyasatam asaṃyasata
Thirdasaṃyasat asaṃyasatām asaṃyasan


MiddleSingularDualPlural
Firstasaṃyase asaṃyasāvahi asaṃyasāmahi
Secondasaṃyasathāḥ asaṃyasethām asaṃyasadhvam
Thirdasaṃyasata asaṃyasetām asaṃyasanta


PassiveSingularDualPlural
Firstasaṃyasye asaṃyasyāvahi asaṃyasyāmahi
Secondasaṃyasyathāḥ asaṃyasyethām asaṃyasyadhvam
Thirdasaṃyasyata asaṃyasyetām asaṃyasyanta


Optative

ActiveSingularDualPlural
Firstsaṃyaseyam saṃyaseva saṃyasema
Secondsaṃyaseḥ saṃyasetam saṃyaseta
Thirdsaṃyaset saṃyasetām saṃyaseyuḥ


MiddleSingularDualPlural
Firstsaṃyaseya saṃyasevahi saṃyasemahi
Secondsaṃyasethāḥ saṃyaseyāthām saṃyasedhvam
Thirdsaṃyaseta saṃyaseyātām saṃyaseran


PassiveSingularDualPlural
Firstsaṃyasyeya saṃyasyevahi saṃyasyemahi
Secondsaṃyasyethāḥ saṃyasyeyāthām saṃyasyedhvam
Thirdsaṃyasyeta saṃyasyeyātām saṃyasyeran


Imperative

ActiveSingularDualPlural
Firstsaṃyasāni saṃyasāva saṃyasāma
Secondsaṃyasa saṃyasatam saṃyasata
Thirdsaṃyasatu saṃyasatām saṃyasantu


MiddleSingularDualPlural
Firstsaṃyasai saṃyasāvahai saṃyasāmahai
Secondsaṃyasasva saṃyasethām saṃyasadhvam
Thirdsaṃyasatām saṃyasetām saṃyasantām


PassiveSingularDualPlural
Firstsaṃyasyai saṃyasyāvahai saṃyasyāmahai
Secondsaṃyasyasva saṃyasyethām saṃyasyadhvam
Thirdsaṃyasyatām saṃyasyetām saṃyasyantām


Future

ActiveSingularDualPlural
Firstsaṃyasiṣyāmi saṃyasiṣyāvaḥ saṃyasiṣyāmaḥ
Secondsaṃyasiṣyasi saṃyasiṣyathaḥ saṃyasiṣyatha
Thirdsaṃyasiṣyati saṃyasiṣyataḥ saṃyasiṣyanti


MiddleSingularDualPlural
Firstsaṃyasiṣye saṃyasiṣyāvahe saṃyasiṣyāmahe
Secondsaṃyasiṣyase saṃyasiṣyethe saṃyasiṣyadhve
Thirdsaṃyasiṣyate saṃyasiṣyete saṃyasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṃyasitāsmi saṃyasitāsvaḥ saṃyasitāsmaḥ
Secondsaṃyasitāsi saṃyasitāsthaḥ saṃyasitāstha
Thirdsaṃyasitā saṃyasitārau saṃyasitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasaṃyasa sasaṃyasiva sasaṃyasima
Secondsasaṃyasitha sasaṃyasathuḥ sasaṃyasa
Thirdsasaṃyasa sasaṃyasatuḥ sasaṃyasuḥ


MiddleSingularDualPlural
Firstsasaṃyase sasaṃyasivahe sasaṃyasimahe
Secondsasaṃyasiṣe sasaṃyasāthe sasaṃyasidhve
Thirdsasaṃyase sasaṃyasāte sasaṃyasire


Benedictive

ActiveSingularDualPlural
Firstsaṃyasyāsam saṃyasyāsva saṃyasyāsma
Secondsaṃyasyāḥ saṃyasyāstam saṃyasyāsta
Thirdsaṃyasyāt saṃyasyāstām saṃyasyāsuḥ

Participles

Past Passive Participle
saṃyasta m. n. saṃyastā f.

Past Active Participle
saṃyastavat m. n. saṃyastavatī f.

Present Active Participle
saṃyasat m. n. saṃyasantī f.

Present Middle Participle
saṃyasamāna m. n. saṃyasamānā f.

Present Passive Participle
saṃyasyamāna m. n. saṃyasyamānā f.

Future Active Participle
saṃyasiṣyat m. n. saṃyasiṣyantī f.

Future Middle Participle
saṃyasiṣyamāṇa m. n. saṃyasiṣyamāṇā f.

Future Passive Participle
saṃyasitavya m. n. saṃyasitavyā f.

Future Passive Participle
saṃyāsya m. n. saṃyāsyā f.

Future Passive Participle
saṃyasanīya m. n. saṃyasanīyā f.

Perfect Active Participle
sasaṃyasvas m. n. sasaṃyasuṣī f.

Perfect Middle Participle
sasaṃyasāna m. n. sasaṃyasānā f.

Indeclinable forms

Infinitive
saṃyasitum

Absolutive
saṃyastvā

Absolutive
-saṃyasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria