Declension table of ?saṃyasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaṃyasiṣyamāṇaḥ saṃyasiṣyamāṇau saṃyasiṣyamāṇāḥ
Vocativesaṃyasiṣyamāṇa saṃyasiṣyamāṇau saṃyasiṣyamāṇāḥ
Accusativesaṃyasiṣyamāṇam saṃyasiṣyamāṇau saṃyasiṣyamāṇān
Instrumentalsaṃyasiṣyamāṇena saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇaiḥ saṃyasiṣyamāṇebhiḥ
Dativesaṃyasiṣyamāṇāya saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇebhyaḥ
Ablativesaṃyasiṣyamāṇāt saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇebhyaḥ
Genitivesaṃyasiṣyamāṇasya saṃyasiṣyamāṇayoḥ saṃyasiṣyamāṇānām
Locativesaṃyasiṣyamāṇe saṃyasiṣyamāṇayoḥ saṃyasiṣyamāṇeṣu

Compound saṃyasiṣyamāṇa -

Adverb -saṃyasiṣyamāṇam -saṃyasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria