Declension table of ?saṃyasitavya

Deva

MasculineSingularDualPlural
Nominativesaṃyasitavyaḥ saṃyasitavyau saṃyasitavyāḥ
Vocativesaṃyasitavya saṃyasitavyau saṃyasitavyāḥ
Accusativesaṃyasitavyam saṃyasitavyau saṃyasitavyān
Instrumentalsaṃyasitavyena saṃyasitavyābhyām saṃyasitavyaiḥ saṃyasitavyebhiḥ
Dativesaṃyasitavyāya saṃyasitavyābhyām saṃyasitavyebhyaḥ
Ablativesaṃyasitavyāt saṃyasitavyābhyām saṃyasitavyebhyaḥ
Genitivesaṃyasitavyasya saṃyasitavyayoḥ saṃyasitavyānām
Locativesaṃyasitavye saṃyasitavyayoḥ saṃyasitavyeṣu

Compound saṃyasitavya -

Adverb -saṃyasitavyam -saṃyasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria