Declension table of ?saṃyasiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṃyasiṣyan saṃyasiṣyantau saṃyasiṣyantaḥ
Vocativesaṃyasiṣyan saṃyasiṣyantau saṃyasiṣyantaḥ
Accusativesaṃyasiṣyantam saṃyasiṣyantau saṃyasiṣyataḥ
Instrumentalsaṃyasiṣyatā saṃyasiṣyadbhyām saṃyasiṣyadbhiḥ
Dativesaṃyasiṣyate saṃyasiṣyadbhyām saṃyasiṣyadbhyaḥ
Ablativesaṃyasiṣyataḥ saṃyasiṣyadbhyām saṃyasiṣyadbhyaḥ
Genitivesaṃyasiṣyataḥ saṃyasiṣyatoḥ saṃyasiṣyatām
Locativesaṃyasiṣyati saṃyasiṣyatoḥ saṃyasiṣyatsu

Compound saṃyasiṣyat -

Adverb -saṃyasiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria