Declension table of ?saṃyasat

Deva

MasculineSingularDualPlural
Nominativesaṃyasan saṃyasantau saṃyasantaḥ
Vocativesaṃyasan saṃyasantau saṃyasantaḥ
Accusativesaṃyasantam saṃyasantau saṃyasataḥ
Instrumentalsaṃyasatā saṃyasadbhyām saṃyasadbhiḥ
Dativesaṃyasate saṃyasadbhyām saṃyasadbhyaḥ
Ablativesaṃyasataḥ saṃyasadbhyām saṃyasadbhyaḥ
Genitivesaṃyasataḥ saṃyasatoḥ saṃyasatām
Locativesaṃyasati saṃyasatoḥ saṃyasatsu

Compound saṃyasat -

Adverb -saṃyasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria