तिङन्तावली ?संयस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसंयसति संयसतः संयसन्ति
मध्यमसंयससि संयसथः संयसथ
उत्तमसंयसामि संयसावः संयसामः


आत्मनेपदेएकद्विबहु
प्रथमसंयसते संयसेते संयसन्ते
मध्यमसंयससे संयसेथे संयसध्वे
उत्तमसंयसे संयसावहे संयसामहे


कर्मणिएकद्विबहु
प्रथमसंयस्यते संयस्येते संयस्यन्ते
मध्यमसंयस्यसे संयस्येथे संयस्यध्वे
उत्तमसंयस्ये संयस्यावहे संयस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसंयसत् असंयसताम् असंयसन्
मध्यमअसंयसः असंयसतम् असंयसत
उत्तमअसंयसम् असंयसाव असंयसाम


आत्मनेपदेएकद्विबहु
प्रथमअसंयसत असंयसेताम् असंयसन्त
मध्यमअसंयसथाः असंयसेथाम् असंयसध्वम्
उत्तमअसंयसे असंयसावहि असंयसामहि


कर्मणिएकद्विबहु
प्रथमअसंयस्यत असंयस्येताम् असंयस्यन्त
मध्यमअसंयस्यथाः असंयस्येथाम् असंयस्यध्वम्
उत्तमअसंयस्ये असंयस्यावहि असंयस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसंयसेत् संयसेताम् संयसेयुः
मध्यमसंयसेः संयसेतम् संयसेत
उत्तमसंयसेयम् संयसेव संयसेम


आत्मनेपदेएकद्विबहु
प्रथमसंयसेत संयसेयाताम् संयसेरन्
मध्यमसंयसेथाः संयसेयाथाम् संयसेध्वम्
उत्तमसंयसेय संयसेवहि संयसेमहि


कर्मणिएकद्विबहु
प्रथमसंयस्येत संयस्येयाताम् संयस्येरन्
मध्यमसंयस्येथाः संयस्येयाथाम् संयस्येध्वम्
उत्तमसंयस्येय संयस्येवहि संयस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसंयसतु संयसताम् संयसन्तु
मध्यमसंयस संयसतम् संयसत
उत्तमसंयसानि संयसाव संयसाम


आत्मनेपदेएकद्विबहु
प्रथमसंयसताम् संयसेताम् संयसन्ताम्
मध्यमसंयसस्व संयसेथाम् संयसध्वम्
उत्तमसंयसै संयसावहै संयसामहै


कर्मणिएकद्विबहु
प्रथमसंयस्यताम् संयस्येताम् संयस्यन्ताम्
मध्यमसंयस्यस्व संयस्येथाम् संयस्यध्वम्
उत्तमसंयस्यै संयस्यावहै संयस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसंयसिष्यति संयसिष्यतः संयसिष्यन्ति
मध्यमसंयसिष्यसि संयसिष्यथः संयसिष्यथ
उत्तमसंयसिष्यामि संयसिष्यावः संयसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसंयसिष्यते संयसिष्येते संयसिष्यन्ते
मध्यमसंयसिष्यसे संयसिष्येथे संयसिष्यध्वे
उत्तमसंयसिष्ये संयसिष्यावहे संयसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसंयसिता संयसितारौ संयसितारः
मध्यमसंयसितासि संयसितास्थः संयसितास्थ
उत्तमसंयसितास्मि संयसितास्वः संयसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससंयस ससंयसतुः ससंयसुः
मध्यमससंयसिथ ससंयसथुः ससंयस
उत्तमससंयस ससंयसिव ससंयसिम


आत्मनेपदेएकद्विबहु
प्रथमससंयसे ससंयसाते ससंयसिरे
मध्यमससंयसिषे ससंयसाथे ससंयसिध्वे
उत्तमससंयसे ससंयसिवहे ससंयसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसंयस्यात् संयस्यास्ताम् संयस्यासुः
मध्यमसंयस्याः संयस्यास्तम् संयस्यास्त
उत्तमसंयस्यासम् संयस्यास्व संयस्यास्म

कृदन्त

क्त
संयस्त m. n. संयस्ता f.

क्तवतु
संयस्तवत् m. n. संयस्तवती f.

शतृ
संयसत् m. n. संयसन्ती f.

शानच्
संयसमान m. n. संयसमाना f.

शानच् कर्मणि
संयस्यमान m. n. संयस्यमाना f.

लुडादेश पर
संयसिष्यत् m. n. संयसिष्यन्ती f.

लुडादेश आत्म
संयसिष्यमाण m. n. संयसिष्यमाणा f.

तव्य
संयसितव्य m. n. संयसितव्या f.

यत्
संयास्य m. n. संयास्या f.

अनीयर्
संयसनीय m. n. संयसनीया f.

लिडादेश पर
ससंयस्वस् m. n. ससंयसुषी f.

लिडादेश आत्म
ससंयसान m. n. ससंयसाना f.

अव्यय

तुमुन्
संयसितुम्

क्त्वा
संयस्त्वा

ल्यप्
॰संयस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria