Declension table of ?saṃyastavat

Deva

MasculineSingularDualPlural
Nominativesaṃyastavān saṃyastavantau saṃyastavantaḥ
Vocativesaṃyastavan saṃyastavantau saṃyastavantaḥ
Accusativesaṃyastavantam saṃyastavantau saṃyastavataḥ
Instrumentalsaṃyastavatā saṃyastavadbhyām saṃyastavadbhiḥ
Dativesaṃyastavate saṃyastavadbhyām saṃyastavadbhyaḥ
Ablativesaṃyastavataḥ saṃyastavadbhyām saṃyastavadbhyaḥ
Genitivesaṃyastavataḥ saṃyastavatoḥ saṃyastavatām
Locativesaṃyastavati saṃyastavatoḥ saṃyastavatsu

Compound saṃyastavat -

Adverb -saṃyastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria