Declension table of ?saṃyasta

Deva

MasculineSingularDualPlural
Nominativesaṃyastaḥ saṃyastau saṃyastāḥ
Vocativesaṃyasta saṃyastau saṃyastāḥ
Accusativesaṃyastam saṃyastau saṃyastān
Instrumentalsaṃyastena saṃyastābhyām saṃyastaiḥ saṃyastebhiḥ
Dativesaṃyastāya saṃyastābhyām saṃyastebhyaḥ
Ablativesaṃyastāt saṃyastābhyām saṃyastebhyaḥ
Genitivesaṃyastasya saṃyastayoḥ saṃyastānām
Locativesaṃyaste saṃyastayoḥ saṃyasteṣu

Compound saṃyasta -

Adverb -saṃyastam -saṃyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria