Declension table of ?saṃyasat

Deva

NeuterSingularDualPlural
Nominativesaṃyasat saṃyasantī saṃyasatī saṃyasanti
Vocativesaṃyasat saṃyasantī saṃyasatī saṃyasanti
Accusativesaṃyasat saṃyasantī saṃyasatī saṃyasanti
Instrumentalsaṃyasatā saṃyasadbhyām saṃyasadbhiḥ
Dativesaṃyasate saṃyasadbhyām saṃyasadbhyaḥ
Ablativesaṃyasataḥ saṃyasadbhyām saṃyasadbhyaḥ
Genitivesaṃyasataḥ saṃyasatoḥ saṃyasatām
Locativesaṃyasati saṃyasatoḥ saṃyasatsu

Adverb -saṃyasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria