Declension table of ?saṃyastā

Deva

FeminineSingularDualPlural
Nominativesaṃyastā saṃyaste saṃyastāḥ
Vocativesaṃyaste saṃyaste saṃyastāḥ
Accusativesaṃyastām saṃyaste saṃyastāḥ
Instrumentalsaṃyastayā saṃyastābhyām saṃyastābhiḥ
Dativesaṃyastāyai saṃyastābhyām saṃyastābhyaḥ
Ablativesaṃyastāyāḥ saṃyastābhyām saṃyastābhyaḥ
Genitivesaṃyastāyāḥ saṃyastayoḥ saṃyastānām
Locativesaṃyastāyām saṃyastayoḥ saṃyastāsu

Adverb -saṃyastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria