Declension table of ?saṃyasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṃyasiṣyamāṇam saṃyasiṣyamāṇe saṃyasiṣyamāṇāni
Vocativesaṃyasiṣyamāṇa saṃyasiṣyamāṇe saṃyasiṣyamāṇāni
Accusativesaṃyasiṣyamāṇam saṃyasiṣyamāṇe saṃyasiṣyamāṇāni
Instrumentalsaṃyasiṣyamāṇena saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇaiḥ
Dativesaṃyasiṣyamāṇāya saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇebhyaḥ
Ablativesaṃyasiṣyamāṇāt saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇebhyaḥ
Genitivesaṃyasiṣyamāṇasya saṃyasiṣyamāṇayoḥ saṃyasiṣyamāṇānām
Locativesaṃyasiṣyamāṇe saṃyasiṣyamāṇayoḥ saṃyasiṣyamāṇeṣu

Compound saṃyasiṣyamāṇa -

Adverb -saṃyasiṣyamāṇam -saṃyasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria