Declension table of ?saṃyasyamānā

Deva

FeminineSingularDualPlural
Nominativesaṃyasyamānā saṃyasyamāne saṃyasyamānāḥ
Vocativesaṃyasyamāne saṃyasyamāne saṃyasyamānāḥ
Accusativesaṃyasyamānām saṃyasyamāne saṃyasyamānāḥ
Instrumentalsaṃyasyamānayā saṃyasyamānābhyām saṃyasyamānābhiḥ
Dativesaṃyasyamānāyai saṃyasyamānābhyām saṃyasyamānābhyaḥ
Ablativesaṃyasyamānāyāḥ saṃyasyamānābhyām saṃyasyamānābhyaḥ
Genitivesaṃyasyamānāyāḥ saṃyasyamānayoḥ saṃyasyamānānām
Locativesaṃyasyamānāyām saṃyasyamānayoḥ saṃyasyamānāsu

Adverb -saṃyasyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria