Declension table of ?saṃyasiṣyat

Deva

NeuterSingularDualPlural
Nominativesaṃyasiṣyat saṃyasiṣyantī saṃyasiṣyatī saṃyasiṣyanti
Vocativesaṃyasiṣyat saṃyasiṣyantī saṃyasiṣyatī saṃyasiṣyanti
Accusativesaṃyasiṣyat saṃyasiṣyantī saṃyasiṣyatī saṃyasiṣyanti
Instrumentalsaṃyasiṣyatā saṃyasiṣyadbhyām saṃyasiṣyadbhiḥ
Dativesaṃyasiṣyate saṃyasiṣyadbhyām saṃyasiṣyadbhyaḥ
Ablativesaṃyasiṣyataḥ saṃyasiṣyadbhyām saṃyasiṣyadbhyaḥ
Genitivesaṃyasiṣyataḥ saṃyasiṣyatoḥ saṃyasiṣyatām
Locativesaṃyasiṣyati saṃyasiṣyatoḥ saṃyasiṣyatsu

Adverb -saṃyasiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria