Declension table of ?saṃyasiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṃyasiṣyantī saṃyasiṣyantyau saṃyasiṣyantyaḥ
Vocativesaṃyasiṣyanti saṃyasiṣyantyau saṃyasiṣyantyaḥ
Accusativesaṃyasiṣyantīm saṃyasiṣyantyau saṃyasiṣyantīḥ
Instrumentalsaṃyasiṣyantyā saṃyasiṣyantībhyām saṃyasiṣyantībhiḥ
Dativesaṃyasiṣyantyai saṃyasiṣyantībhyām saṃyasiṣyantībhyaḥ
Ablativesaṃyasiṣyantyāḥ saṃyasiṣyantībhyām saṃyasiṣyantībhyaḥ
Genitivesaṃyasiṣyantyāḥ saṃyasiṣyantyoḥ saṃyasiṣyantīnām
Locativesaṃyasiṣyantyām saṃyasiṣyantyoḥ saṃyasiṣyantīṣu

Compound saṃyasiṣyanti - saṃyasiṣyantī -

Adverb -saṃyasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria