Declension table of ?sasaṃyasāna

Deva

MasculineSingularDualPlural
Nominativesasaṃyasānaḥ sasaṃyasānau sasaṃyasānāḥ
Vocativesasaṃyasāna sasaṃyasānau sasaṃyasānāḥ
Accusativesasaṃyasānam sasaṃyasānau sasaṃyasānān
Instrumentalsasaṃyasānena sasaṃyasānābhyām sasaṃyasānaiḥ sasaṃyasānebhiḥ
Dativesasaṃyasānāya sasaṃyasānābhyām sasaṃyasānebhyaḥ
Ablativesasaṃyasānāt sasaṃyasānābhyām sasaṃyasānebhyaḥ
Genitivesasaṃyasānasya sasaṃyasānayoḥ sasaṃyasānānām
Locativesasaṃyasāne sasaṃyasānayoḥ sasaṃyasāneṣu

Compound sasaṃyasāna -

Adverb -sasaṃyasānam -sasaṃyasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria