Declension table of ?saṃyasyamāna

Deva

NeuterSingularDualPlural
Nominativesaṃyasyamānam saṃyasyamāne saṃyasyamānāni
Vocativesaṃyasyamāna saṃyasyamāne saṃyasyamānāni
Accusativesaṃyasyamānam saṃyasyamāne saṃyasyamānāni
Instrumentalsaṃyasyamānena saṃyasyamānābhyām saṃyasyamānaiḥ
Dativesaṃyasyamānāya saṃyasyamānābhyām saṃyasyamānebhyaḥ
Ablativesaṃyasyamānāt saṃyasyamānābhyām saṃyasyamānebhyaḥ
Genitivesaṃyasyamānasya saṃyasyamānayoḥ saṃyasyamānānām
Locativesaṃyasyamāne saṃyasyamānayoḥ saṃyasyamāneṣu

Compound saṃyasyamāna -

Adverb -saṃyasyamānam -saṃyasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria