Declension table of ?saṃyāsya

Deva

NeuterSingularDualPlural
Nominativesaṃyāsyam saṃyāsye saṃyāsyāni
Vocativesaṃyāsya saṃyāsye saṃyāsyāni
Accusativesaṃyāsyam saṃyāsye saṃyāsyāni
Instrumentalsaṃyāsyena saṃyāsyābhyām saṃyāsyaiḥ
Dativesaṃyāsyāya saṃyāsyābhyām saṃyāsyebhyaḥ
Ablativesaṃyāsyāt saṃyāsyābhyām saṃyāsyebhyaḥ
Genitivesaṃyāsyasya saṃyāsyayoḥ saṃyāsyānām
Locativesaṃyāsye saṃyāsyayoḥ saṃyāsyeṣu

Compound saṃyāsya -

Adverb -saṃyāsyam -saṃyāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria