Declension table of ?saṃyasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṃyasiṣyamāṇā saṃyasiṣyamāṇe saṃyasiṣyamāṇāḥ
Vocativesaṃyasiṣyamāṇe saṃyasiṣyamāṇe saṃyasiṣyamāṇāḥ
Accusativesaṃyasiṣyamāṇām saṃyasiṣyamāṇe saṃyasiṣyamāṇāḥ
Instrumentalsaṃyasiṣyamāṇayā saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇābhiḥ
Dativesaṃyasiṣyamāṇāyai saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇābhyaḥ
Ablativesaṃyasiṣyamāṇāyāḥ saṃyasiṣyamāṇābhyām saṃyasiṣyamāṇābhyaḥ
Genitivesaṃyasiṣyamāṇāyāḥ saṃyasiṣyamāṇayoḥ saṃyasiṣyamāṇānām
Locativesaṃyasiṣyamāṇāyām saṃyasiṣyamāṇayoḥ saṃyasiṣyamāṇāsu

Adverb -saṃyasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria