Declension table of ?saṃyasitavya

Deva

NeuterSingularDualPlural
Nominativesaṃyasitavyam saṃyasitavye saṃyasitavyāni
Vocativesaṃyasitavya saṃyasitavye saṃyasitavyāni
Accusativesaṃyasitavyam saṃyasitavye saṃyasitavyāni
Instrumentalsaṃyasitavyena saṃyasitavyābhyām saṃyasitavyaiḥ
Dativesaṃyasitavyāya saṃyasitavyābhyām saṃyasitavyebhyaḥ
Ablativesaṃyasitavyāt saṃyasitavyābhyām saṃyasitavyebhyaḥ
Genitivesaṃyasitavyasya saṃyasitavyayoḥ saṃyasitavyānām
Locativesaṃyasitavye saṃyasitavyayoḥ saṃyasitavyeṣu

Compound saṃyasitavya -

Adverb -saṃyasitavyam -saṃyasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria