Declension table of ?saṃyasta

Deva

NeuterSingularDualPlural
Nominativesaṃyastam saṃyaste saṃyastāni
Vocativesaṃyasta saṃyaste saṃyastāni
Accusativesaṃyastam saṃyaste saṃyastāni
Instrumentalsaṃyastena saṃyastābhyām saṃyastaiḥ
Dativesaṃyastāya saṃyastābhyām saṃyastebhyaḥ
Ablativesaṃyastāt saṃyastābhyām saṃyastebhyaḥ
Genitivesaṃyastasya saṃyastayoḥ saṃyastānām
Locativesaṃyaste saṃyastayoḥ saṃyasteṣu

Compound saṃyasta -

Adverb -saṃyastam -saṃyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria