Conjugation tables of ?muṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmuṇṭhāmi muṇṭhāvaḥ muṇṭhāmaḥ
Secondmuṇṭhasi muṇṭhathaḥ muṇṭhatha
Thirdmuṇṭhati muṇṭhataḥ muṇṭhanti


MiddleSingularDualPlural
Firstmuṇṭhe muṇṭhāvahe muṇṭhāmahe
Secondmuṇṭhase muṇṭhethe muṇṭhadhve
Thirdmuṇṭhate muṇṭhete muṇṭhante


PassiveSingularDualPlural
Firstmuṇṭhye muṇṭhyāvahe muṇṭhyāmahe
Secondmuṇṭhyase muṇṭhyethe muṇṭhyadhve
Thirdmuṇṭhyate muṇṭhyete muṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstamuṇṭham amuṇṭhāva amuṇṭhāma
Secondamuṇṭhaḥ amuṇṭhatam amuṇṭhata
Thirdamuṇṭhat amuṇṭhatām amuṇṭhan


MiddleSingularDualPlural
Firstamuṇṭhe amuṇṭhāvahi amuṇṭhāmahi
Secondamuṇṭhathāḥ amuṇṭhethām amuṇṭhadhvam
Thirdamuṇṭhata amuṇṭhetām amuṇṭhanta


PassiveSingularDualPlural
Firstamuṇṭhye amuṇṭhyāvahi amuṇṭhyāmahi
Secondamuṇṭhyathāḥ amuṇṭhyethām amuṇṭhyadhvam
Thirdamuṇṭhyata amuṇṭhyetām amuṇṭhyanta


Optative

ActiveSingularDualPlural
Firstmuṇṭheyam muṇṭheva muṇṭhema
Secondmuṇṭheḥ muṇṭhetam muṇṭheta
Thirdmuṇṭhet muṇṭhetām muṇṭheyuḥ


MiddleSingularDualPlural
Firstmuṇṭheya muṇṭhevahi muṇṭhemahi
Secondmuṇṭhethāḥ muṇṭheyāthām muṇṭhedhvam
Thirdmuṇṭheta muṇṭheyātām muṇṭheran


PassiveSingularDualPlural
Firstmuṇṭhyeya muṇṭhyevahi muṇṭhyemahi
Secondmuṇṭhyethāḥ muṇṭhyeyāthām muṇṭhyedhvam
Thirdmuṇṭhyeta muṇṭhyeyātām muṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstmuṇṭhāni muṇṭhāva muṇṭhāma
Secondmuṇṭha muṇṭhatam muṇṭhata
Thirdmuṇṭhatu muṇṭhatām muṇṭhantu


MiddleSingularDualPlural
Firstmuṇṭhai muṇṭhāvahai muṇṭhāmahai
Secondmuṇṭhasva muṇṭhethām muṇṭhadhvam
Thirdmuṇṭhatām muṇṭhetām muṇṭhantām


PassiveSingularDualPlural
Firstmuṇṭhyai muṇṭhyāvahai muṇṭhyāmahai
Secondmuṇṭhyasva muṇṭhyethām muṇṭhyadhvam
Thirdmuṇṭhyatām muṇṭhyetām muṇṭhyantām


Future

ActiveSingularDualPlural
Firstmuṇṭhiṣyāmi muṇṭhiṣyāvaḥ muṇṭhiṣyāmaḥ
Secondmuṇṭhiṣyasi muṇṭhiṣyathaḥ muṇṭhiṣyatha
Thirdmuṇṭhiṣyati muṇṭhiṣyataḥ muṇṭhiṣyanti


MiddleSingularDualPlural
Firstmuṇṭhiṣye muṇṭhiṣyāvahe muṇṭhiṣyāmahe
Secondmuṇṭhiṣyase muṇṭhiṣyethe muṇṭhiṣyadhve
Thirdmuṇṭhiṣyate muṇṭhiṣyete muṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmuṇṭhitāsmi muṇṭhitāsvaḥ muṇṭhitāsmaḥ
Secondmuṇṭhitāsi muṇṭhitāsthaḥ muṇṭhitāstha
Thirdmuṇṭhitā muṇṭhitārau muṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumuṇṭha mumuṇṭhiva mumuṇṭhima
Secondmumuṇṭhitha mumuṇṭhathuḥ mumuṇṭha
Thirdmumuṇṭha mumuṇṭhatuḥ mumuṇṭhuḥ


MiddleSingularDualPlural
Firstmumuṇṭhe mumuṇṭhivahe mumuṇṭhimahe
Secondmumuṇṭhiṣe mumuṇṭhāthe mumuṇṭhidhve
Thirdmumuṇṭhe mumuṇṭhāte mumuṇṭhire


Benedictive

ActiveSingularDualPlural
Firstmuṇṭhyāsam muṇṭhyāsva muṇṭhyāsma
Secondmuṇṭhyāḥ muṇṭhyāstam muṇṭhyāsta
Thirdmuṇṭhyāt muṇṭhyāstām muṇṭhyāsuḥ

Participles

Past Passive Participle
muṇṭhita m. n. muṇṭhitā f.

Past Active Participle
muṇṭhitavat m. n. muṇṭhitavatī f.

Present Active Participle
muṇṭhat m. n. muṇṭhantī f.

Present Middle Participle
muṇṭhamāna m. n. muṇṭhamānā f.

Present Passive Participle
muṇṭhyamāna m. n. muṇṭhyamānā f.

Future Active Participle
muṇṭhiṣyat m. n. muṇṭhiṣyantī f.

Future Middle Participle
muṇṭhiṣyamāṇa m. n. muṇṭhiṣyamāṇā f.

Future Passive Participle
muṇṭhitavya m. n. muṇṭhitavyā f.

Future Passive Participle
muṇṭhya m. n. muṇṭhyā f.

Future Passive Participle
muṇṭhanīya m. n. muṇṭhanīyā f.

Perfect Active Participle
mumuṇṭhvas m. n. mumuṇṭhuṣī f.

Perfect Middle Participle
mumuṇṭhāna m. n. mumuṇṭhānā f.

Indeclinable forms

Infinitive
muṇṭhitum

Absolutive
muṇṭhitvā

Absolutive
-muṇṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria