Declension table of ?muṇṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativemuṇṭhiṣyat muṇṭhiṣyantī muṇṭhiṣyatī muṇṭhiṣyanti
Vocativemuṇṭhiṣyat muṇṭhiṣyantī muṇṭhiṣyatī muṇṭhiṣyanti
Accusativemuṇṭhiṣyat muṇṭhiṣyantī muṇṭhiṣyatī muṇṭhiṣyanti
Instrumentalmuṇṭhiṣyatā muṇṭhiṣyadbhyām muṇṭhiṣyadbhiḥ
Dativemuṇṭhiṣyate muṇṭhiṣyadbhyām muṇṭhiṣyadbhyaḥ
Ablativemuṇṭhiṣyataḥ muṇṭhiṣyadbhyām muṇṭhiṣyadbhyaḥ
Genitivemuṇṭhiṣyataḥ muṇṭhiṣyatoḥ muṇṭhiṣyatām
Locativemuṇṭhiṣyati muṇṭhiṣyatoḥ muṇṭhiṣyatsu

Adverb -muṇṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria