Declension table of ?mumuṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativemumuṇṭhuṣī mumuṇṭhuṣyau mumuṇṭhuṣyaḥ
Vocativemumuṇṭhuṣi mumuṇṭhuṣyau mumuṇṭhuṣyaḥ
Accusativemumuṇṭhuṣīm mumuṇṭhuṣyau mumuṇṭhuṣīḥ
Instrumentalmumuṇṭhuṣyā mumuṇṭhuṣībhyām mumuṇṭhuṣībhiḥ
Dativemumuṇṭhuṣyai mumuṇṭhuṣībhyām mumuṇṭhuṣībhyaḥ
Ablativemumuṇṭhuṣyāḥ mumuṇṭhuṣībhyām mumuṇṭhuṣībhyaḥ
Genitivemumuṇṭhuṣyāḥ mumuṇṭhuṣyoḥ mumuṇṭhuṣīṇām
Locativemumuṇṭhuṣyām mumuṇṭhuṣyoḥ mumuṇṭhuṣīṣu

Compound mumuṇṭhuṣi - mumuṇṭhuṣī -

Adverb -mumuṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria