Declension table of ?muṇṭhanīyā

Deva

FeminineSingularDualPlural
Nominativemuṇṭhanīyā muṇṭhanīye muṇṭhanīyāḥ
Vocativemuṇṭhanīye muṇṭhanīye muṇṭhanīyāḥ
Accusativemuṇṭhanīyām muṇṭhanīye muṇṭhanīyāḥ
Instrumentalmuṇṭhanīyayā muṇṭhanīyābhyām muṇṭhanīyābhiḥ
Dativemuṇṭhanīyāyai muṇṭhanīyābhyām muṇṭhanīyābhyaḥ
Ablativemuṇṭhanīyāyāḥ muṇṭhanīyābhyām muṇṭhanīyābhyaḥ
Genitivemuṇṭhanīyāyāḥ muṇṭhanīyayoḥ muṇṭhanīyānām
Locativemuṇṭhanīyāyām muṇṭhanīyayoḥ muṇṭhanīyāsu

Adverb -muṇṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria