Declension table of ?muṇṭhya

Deva

NeuterSingularDualPlural
Nominativemuṇṭhyam muṇṭhye muṇṭhyāni
Vocativemuṇṭhya muṇṭhye muṇṭhyāni
Accusativemuṇṭhyam muṇṭhye muṇṭhyāni
Instrumentalmuṇṭhyena muṇṭhyābhyām muṇṭhyaiḥ
Dativemuṇṭhyāya muṇṭhyābhyām muṇṭhyebhyaḥ
Ablativemuṇṭhyāt muṇṭhyābhyām muṇṭhyebhyaḥ
Genitivemuṇṭhyasya muṇṭhyayoḥ muṇṭhyānām
Locativemuṇṭhye muṇṭhyayoḥ muṇṭhyeṣu

Compound muṇṭhya -

Adverb -muṇṭhyam -muṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria