Declension table of ?muṇṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativemuṇṭhiṣyan muṇṭhiṣyantau muṇṭhiṣyantaḥ
Vocativemuṇṭhiṣyan muṇṭhiṣyantau muṇṭhiṣyantaḥ
Accusativemuṇṭhiṣyantam muṇṭhiṣyantau muṇṭhiṣyataḥ
Instrumentalmuṇṭhiṣyatā muṇṭhiṣyadbhyām muṇṭhiṣyadbhiḥ
Dativemuṇṭhiṣyate muṇṭhiṣyadbhyām muṇṭhiṣyadbhyaḥ
Ablativemuṇṭhiṣyataḥ muṇṭhiṣyadbhyām muṇṭhiṣyadbhyaḥ
Genitivemuṇṭhiṣyataḥ muṇṭhiṣyatoḥ muṇṭhiṣyatām
Locativemuṇṭhiṣyati muṇṭhiṣyatoḥ muṇṭhiṣyatsu

Compound muṇṭhiṣyat -

Adverb -muṇṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria