Declension table of ?muṇṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemuṇṭhiṣyamāṇaḥ muṇṭhiṣyamāṇau muṇṭhiṣyamāṇāḥ
Vocativemuṇṭhiṣyamāṇa muṇṭhiṣyamāṇau muṇṭhiṣyamāṇāḥ
Accusativemuṇṭhiṣyamāṇam muṇṭhiṣyamāṇau muṇṭhiṣyamāṇān
Instrumentalmuṇṭhiṣyamāṇena muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇaiḥ muṇṭhiṣyamāṇebhiḥ
Dativemuṇṭhiṣyamāṇāya muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇebhyaḥ
Ablativemuṇṭhiṣyamāṇāt muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇebhyaḥ
Genitivemuṇṭhiṣyamāṇasya muṇṭhiṣyamāṇayoḥ muṇṭhiṣyamāṇānām
Locativemuṇṭhiṣyamāṇe muṇṭhiṣyamāṇayoḥ muṇṭhiṣyamāṇeṣu

Compound muṇṭhiṣyamāṇa -

Adverb -muṇṭhiṣyamāṇam -muṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria