Declension table of ?muṇṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemuṇṭhiṣyamāṇam muṇṭhiṣyamāṇe muṇṭhiṣyamāṇāni
Vocativemuṇṭhiṣyamāṇa muṇṭhiṣyamāṇe muṇṭhiṣyamāṇāni
Accusativemuṇṭhiṣyamāṇam muṇṭhiṣyamāṇe muṇṭhiṣyamāṇāni
Instrumentalmuṇṭhiṣyamāṇena muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇaiḥ
Dativemuṇṭhiṣyamāṇāya muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇebhyaḥ
Ablativemuṇṭhiṣyamāṇāt muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇebhyaḥ
Genitivemuṇṭhiṣyamāṇasya muṇṭhiṣyamāṇayoḥ muṇṭhiṣyamāṇānām
Locativemuṇṭhiṣyamāṇe muṇṭhiṣyamāṇayoḥ muṇṭhiṣyamāṇeṣu

Compound muṇṭhiṣyamāṇa -

Adverb -muṇṭhiṣyamāṇam -muṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria