Declension table of ?muṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativemuṇṭhitavyaḥ muṇṭhitavyau muṇṭhitavyāḥ
Vocativemuṇṭhitavya muṇṭhitavyau muṇṭhitavyāḥ
Accusativemuṇṭhitavyam muṇṭhitavyau muṇṭhitavyān
Instrumentalmuṇṭhitavyena muṇṭhitavyābhyām muṇṭhitavyaiḥ muṇṭhitavyebhiḥ
Dativemuṇṭhitavyāya muṇṭhitavyābhyām muṇṭhitavyebhyaḥ
Ablativemuṇṭhitavyāt muṇṭhitavyābhyām muṇṭhitavyebhyaḥ
Genitivemuṇṭhitavyasya muṇṭhitavyayoḥ muṇṭhitavyānām
Locativemuṇṭhitavye muṇṭhitavyayoḥ muṇṭhitavyeṣu

Compound muṇṭhitavya -

Adverb -muṇṭhitavyam -muṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria