Declension table of ?muṇṭhita

Deva

NeuterSingularDualPlural
Nominativemuṇṭhitam muṇṭhite muṇṭhitāni
Vocativemuṇṭhita muṇṭhite muṇṭhitāni
Accusativemuṇṭhitam muṇṭhite muṇṭhitāni
Instrumentalmuṇṭhitena muṇṭhitābhyām muṇṭhitaiḥ
Dativemuṇṭhitāya muṇṭhitābhyām muṇṭhitebhyaḥ
Ablativemuṇṭhitāt muṇṭhitābhyām muṇṭhitebhyaḥ
Genitivemuṇṭhitasya muṇṭhitayoḥ muṇṭhitānām
Locativemuṇṭhite muṇṭhitayoḥ muṇṭhiteṣu

Compound muṇṭhita -

Adverb -muṇṭhitam -muṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria