Declension table of ?muṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativemuṇṭhitavān muṇṭhitavantau muṇṭhitavantaḥ
Vocativemuṇṭhitavan muṇṭhitavantau muṇṭhitavantaḥ
Accusativemuṇṭhitavantam muṇṭhitavantau muṇṭhitavataḥ
Instrumentalmuṇṭhitavatā muṇṭhitavadbhyām muṇṭhitavadbhiḥ
Dativemuṇṭhitavate muṇṭhitavadbhyām muṇṭhitavadbhyaḥ
Ablativemuṇṭhitavataḥ muṇṭhitavadbhyām muṇṭhitavadbhyaḥ
Genitivemuṇṭhitavataḥ muṇṭhitavatoḥ muṇṭhitavatām
Locativemuṇṭhitavati muṇṭhitavatoḥ muṇṭhitavatsu

Compound muṇṭhitavat -

Adverb -muṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria