Declension table of ?muṇṭhamāna

Deva

NeuterSingularDualPlural
Nominativemuṇṭhamānam muṇṭhamāne muṇṭhamānāni
Vocativemuṇṭhamāna muṇṭhamāne muṇṭhamānāni
Accusativemuṇṭhamānam muṇṭhamāne muṇṭhamānāni
Instrumentalmuṇṭhamānena muṇṭhamānābhyām muṇṭhamānaiḥ
Dativemuṇṭhamānāya muṇṭhamānābhyām muṇṭhamānebhyaḥ
Ablativemuṇṭhamānāt muṇṭhamānābhyām muṇṭhamānebhyaḥ
Genitivemuṇṭhamānasya muṇṭhamānayoḥ muṇṭhamānānām
Locativemuṇṭhamāne muṇṭhamānayoḥ muṇṭhamāneṣu

Compound muṇṭhamāna -

Adverb -muṇṭhamānam -muṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria