Declension table of ?muṇṭhat

Deva

MasculineSingularDualPlural
Nominativemuṇṭhan muṇṭhantau muṇṭhantaḥ
Vocativemuṇṭhan muṇṭhantau muṇṭhantaḥ
Accusativemuṇṭhantam muṇṭhantau muṇṭhataḥ
Instrumentalmuṇṭhatā muṇṭhadbhyām muṇṭhadbhiḥ
Dativemuṇṭhate muṇṭhadbhyām muṇṭhadbhyaḥ
Ablativemuṇṭhataḥ muṇṭhadbhyām muṇṭhadbhyaḥ
Genitivemuṇṭhataḥ muṇṭhatoḥ muṇṭhatām
Locativemuṇṭhati muṇṭhatoḥ muṇṭhatsu

Compound muṇṭhat -

Adverb -muṇṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria