Declension table of ?mumuṇṭhvas

Deva

NeuterSingularDualPlural
Nominativemumuṇṭhvat mumuṇṭhuṣī mumuṇṭhvāṃsi
Vocativemumuṇṭhvat mumuṇṭhuṣī mumuṇṭhvāṃsi
Accusativemumuṇṭhvat mumuṇṭhuṣī mumuṇṭhvāṃsi
Instrumentalmumuṇṭhuṣā mumuṇṭhvadbhyām mumuṇṭhvadbhiḥ
Dativemumuṇṭhuṣe mumuṇṭhvadbhyām mumuṇṭhvadbhyaḥ
Ablativemumuṇṭhuṣaḥ mumuṇṭhvadbhyām mumuṇṭhvadbhyaḥ
Genitivemumuṇṭhuṣaḥ mumuṇṭhuṣoḥ mumuṇṭhuṣām
Locativemumuṇṭhuṣi mumuṇṭhuṣoḥ mumuṇṭhvatsu

Compound mumuṇṭhvat -

Adverb -mumuṇṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria