Declension table of ?muṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuṇṭhiṣyamāṇā muṇṭhiṣyamāṇe muṇṭhiṣyamāṇāḥ
Vocativemuṇṭhiṣyamāṇe muṇṭhiṣyamāṇe muṇṭhiṣyamāṇāḥ
Accusativemuṇṭhiṣyamāṇām muṇṭhiṣyamāṇe muṇṭhiṣyamāṇāḥ
Instrumentalmuṇṭhiṣyamāṇayā muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇābhiḥ
Dativemuṇṭhiṣyamāṇāyai muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇābhyaḥ
Ablativemuṇṭhiṣyamāṇāyāḥ muṇṭhiṣyamāṇābhyām muṇṭhiṣyamāṇābhyaḥ
Genitivemuṇṭhiṣyamāṇāyāḥ muṇṭhiṣyamāṇayoḥ muṇṭhiṣyamāṇānām
Locativemuṇṭhiṣyamāṇāyām muṇṭhiṣyamāṇayoḥ muṇṭhiṣyamāṇāsu

Adverb -muṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria