Declension table of ?muṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativemuṇṭhyamānam muṇṭhyamāne muṇṭhyamānāni
Vocativemuṇṭhyamāna muṇṭhyamāne muṇṭhyamānāni
Accusativemuṇṭhyamānam muṇṭhyamāne muṇṭhyamānāni
Instrumentalmuṇṭhyamānena muṇṭhyamānābhyām muṇṭhyamānaiḥ
Dativemuṇṭhyamānāya muṇṭhyamānābhyām muṇṭhyamānebhyaḥ
Ablativemuṇṭhyamānāt muṇṭhyamānābhyām muṇṭhyamānebhyaḥ
Genitivemuṇṭhyamānasya muṇṭhyamānayoḥ muṇṭhyamānānām
Locativemuṇṭhyamāne muṇṭhyamānayoḥ muṇṭhyamāneṣu

Compound muṇṭhyamāna -

Adverb -muṇṭhyamānam -muṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria