Declension table of ?muṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativemuṇṭhiṣyantī muṇṭhiṣyantyau muṇṭhiṣyantyaḥ
Vocativemuṇṭhiṣyanti muṇṭhiṣyantyau muṇṭhiṣyantyaḥ
Accusativemuṇṭhiṣyantīm muṇṭhiṣyantyau muṇṭhiṣyantīḥ
Instrumentalmuṇṭhiṣyantyā muṇṭhiṣyantībhyām muṇṭhiṣyantībhiḥ
Dativemuṇṭhiṣyantyai muṇṭhiṣyantībhyām muṇṭhiṣyantībhyaḥ
Ablativemuṇṭhiṣyantyāḥ muṇṭhiṣyantībhyām muṇṭhiṣyantībhyaḥ
Genitivemuṇṭhiṣyantyāḥ muṇṭhiṣyantyoḥ muṇṭhiṣyantīnām
Locativemuṇṭhiṣyantyām muṇṭhiṣyantyoḥ muṇṭhiṣyantīṣu

Compound muṇṭhiṣyanti - muṇṭhiṣyantī -

Adverb -muṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria