Declension table of ?muṇṭhita

Deva

MasculineSingularDualPlural
Nominativemuṇṭhitaḥ muṇṭhitau muṇṭhitāḥ
Vocativemuṇṭhita muṇṭhitau muṇṭhitāḥ
Accusativemuṇṭhitam muṇṭhitau muṇṭhitān
Instrumentalmuṇṭhitena muṇṭhitābhyām muṇṭhitaiḥ muṇṭhitebhiḥ
Dativemuṇṭhitāya muṇṭhitābhyām muṇṭhitebhyaḥ
Ablativemuṇṭhitāt muṇṭhitābhyām muṇṭhitebhyaḥ
Genitivemuṇṭhitasya muṇṭhitayoḥ muṇṭhitānām
Locativemuṇṭhite muṇṭhitayoḥ muṇṭhiteṣu

Compound muṇṭhita -

Adverb -muṇṭhitam -muṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria