Declension table of ?muṇṭhitā

Deva

FeminineSingularDualPlural
Nominativemuṇṭhitā muṇṭhite muṇṭhitāḥ
Vocativemuṇṭhite muṇṭhite muṇṭhitāḥ
Accusativemuṇṭhitām muṇṭhite muṇṭhitāḥ
Instrumentalmuṇṭhitayā muṇṭhitābhyām muṇṭhitābhiḥ
Dativemuṇṭhitāyai muṇṭhitābhyām muṇṭhitābhyaḥ
Ablativemuṇṭhitāyāḥ muṇṭhitābhyām muṇṭhitābhyaḥ
Genitivemuṇṭhitāyāḥ muṇṭhitayoḥ muṇṭhitānām
Locativemuṇṭhitāyām muṇṭhitayoḥ muṇṭhitāsu

Adverb -muṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria