Declension table of ?muṇṭhya

Deva

MasculineSingularDualPlural
Nominativemuṇṭhyaḥ muṇṭhyau muṇṭhyāḥ
Vocativemuṇṭhya muṇṭhyau muṇṭhyāḥ
Accusativemuṇṭhyam muṇṭhyau muṇṭhyān
Instrumentalmuṇṭhyena muṇṭhyābhyām muṇṭhyaiḥ muṇṭhyebhiḥ
Dativemuṇṭhyāya muṇṭhyābhyām muṇṭhyebhyaḥ
Ablativemuṇṭhyāt muṇṭhyābhyām muṇṭhyebhyaḥ
Genitivemuṇṭhyasya muṇṭhyayoḥ muṇṭhyānām
Locativemuṇṭhye muṇṭhyayoḥ muṇṭhyeṣu

Compound muṇṭhya -

Adverb -muṇṭhyam -muṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria