Conjugation tables of ?dhvañj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhvañjāmi dhvañjāvaḥ dhvañjāmaḥ
Seconddhvañjasi dhvañjathaḥ dhvañjatha
Thirddhvañjati dhvañjataḥ dhvañjanti


MiddleSingularDualPlural
Firstdhvañje dhvañjāvahe dhvañjāmahe
Seconddhvañjase dhvañjethe dhvañjadhve
Thirddhvañjate dhvañjete dhvañjante


PassiveSingularDualPlural
Firstdhvajye dhvajyāvahe dhvajyāmahe
Seconddhvajyase dhvajyethe dhvajyadhve
Thirddhvajyate dhvajyete dhvajyante


Imperfect

ActiveSingularDualPlural
Firstadhvañjam adhvañjāva adhvañjāma
Secondadhvañjaḥ adhvañjatam adhvañjata
Thirdadhvañjat adhvañjatām adhvañjan


MiddleSingularDualPlural
Firstadhvañje adhvañjāvahi adhvañjāmahi
Secondadhvañjathāḥ adhvañjethām adhvañjadhvam
Thirdadhvañjata adhvañjetām adhvañjanta


PassiveSingularDualPlural
Firstadhvajye adhvajyāvahi adhvajyāmahi
Secondadhvajyathāḥ adhvajyethām adhvajyadhvam
Thirdadhvajyata adhvajyetām adhvajyanta


Optative

ActiveSingularDualPlural
Firstdhvañjeyam dhvañjeva dhvañjema
Seconddhvañjeḥ dhvañjetam dhvañjeta
Thirddhvañjet dhvañjetām dhvañjeyuḥ


MiddleSingularDualPlural
Firstdhvañjeya dhvañjevahi dhvañjemahi
Seconddhvañjethāḥ dhvañjeyāthām dhvañjedhvam
Thirddhvañjeta dhvañjeyātām dhvañjeran


PassiveSingularDualPlural
Firstdhvajyeya dhvajyevahi dhvajyemahi
Seconddhvajyethāḥ dhvajyeyāthām dhvajyedhvam
Thirddhvajyeta dhvajyeyātām dhvajyeran


Imperative

ActiveSingularDualPlural
Firstdhvañjāni dhvañjāva dhvañjāma
Seconddhvañja dhvañjatam dhvañjata
Thirddhvañjatu dhvañjatām dhvañjantu


MiddleSingularDualPlural
Firstdhvañjai dhvañjāvahai dhvañjāmahai
Seconddhvañjasva dhvañjethām dhvañjadhvam
Thirddhvañjatām dhvañjetām dhvañjantām


PassiveSingularDualPlural
Firstdhvajyai dhvajyāvahai dhvajyāmahai
Seconddhvajyasva dhvajyethām dhvajyadhvam
Thirddhvajyatām dhvajyetām dhvajyantām


Future

ActiveSingularDualPlural
Firstdhvañjiṣyāmi dhvañjiṣyāvaḥ dhvañjiṣyāmaḥ
Seconddhvañjiṣyasi dhvañjiṣyathaḥ dhvañjiṣyatha
Thirddhvañjiṣyati dhvañjiṣyataḥ dhvañjiṣyanti


MiddleSingularDualPlural
Firstdhvañjiṣye dhvañjiṣyāvahe dhvañjiṣyāmahe
Seconddhvañjiṣyase dhvañjiṣyethe dhvañjiṣyadhve
Thirddhvañjiṣyate dhvañjiṣyete dhvañjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhvañjitāsmi dhvañjitāsvaḥ dhvañjitāsmaḥ
Seconddhvañjitāsi dhvañjitāsthaḥ dhvañjitāstha
Thirddhvañjitā dhvañjitārau dhvañjitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhvañja dadhvañjiva dadhvañjima
Seconddadhvañjitha dadhvañjathuḥ dadhvañja
Thirddadhvañja dadhvañjatuḥ dadhvañjuḥ


MiddleSingularDualPlural
Firstdadhvañje dadhvañjivahe dadhvañjimahe
Seconddadhvañjiṣe dadhvañjāthe dadhvañjidhve
Thirddadhvañje dadhvañjāte dadhvañjire


Benedictive

ActiveSingularDualPlural
Firstdhvajyāsam dhvajyāsva dhvajyāsma
Seconddhvajyāḥ dhvajyāstam dhvajyāsta
Thirddhvajyāt dhvajyāstām dhvajyāsuḥ

Participles

Past Passive Participle
dhvañjita m. n. dhvañjitā f.

Past Active Participle
dhvañjitavat m. n. dhvañjitavatī f.

Present Active Participle
dhvañjat m. n. dhvañjantī f.

Present Middle Participle
dhvañjamāna m. n. dhvañjamānā f.

Present Passive Participle
dhvajyamāna m. n. dhvajyamānā f.

Future Active Participle
dhvañjiṣyat m. n. dhvañjiṣyantī f.

Future Middle Participle
dhvañjiṣyamāṇa m. n. dhvañjiṣyamāṇā f.

Future Passive Participle
dhvañjitavya m. n. dhvañjitavyā f.

Future Passive Participle
dhvaṅgya m. n. dhvaṅgyā f.

Future Passive Participle
dhvañjanīya m. n. dhvañjanīyā f.

Perfect Active Participle
dadhvañjvas m. n. dadhvañjuṣī f.

Perfect Middle Participle
dadhvañjāna m. n. dadhvañjānā f.

Indeclinable forms

Infinitive
dhvañjitum

Absolutive
dhvañjitvā

Absolutive
-dhvajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria